D 33-5 Yuddhajayārṇavatantra
Manuscript culture infobox
Filmed in: D 33/5
Title: Yuddhajayārṇavatantra
Dimensions: 30.2 x 4.9 cm x 94 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:
Reel No. D 33-5
Title Yuddhajayārṇavatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State complete
Size 30.2 x 4.9 cm
Binding Hole 1, left of the centre
Folios 93
Lines per Folio 4
Foliation figures in the left margins of the verso
Place of Deposite Kathmandu
Manuscript Features
The last folio is damaged.
Excerpts
Beginning
oṃ +++++dāya || cha ||
mohāṃdhakāramagnānāṃ janānāṃ jñāna+⁅smi⁆+ḥ |
kṛtam uddhara⁅ṇa⁆ ++++++++++
kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ |
gaṇasiddhisamākīrṇṇaṃ munisaṃghaniṣevitaṃ |
tadutsaṃga[[ga]]tā devī pārvatī pativallabhā |
anugrahārthaṃ lokānāṃ papraccha parameśvaraṃ | cha ||
devy uvāca ||
bhagavan dev⟪e⟫adeveśa śaśāṃkakṛtaśikhara |
brūhi me paramaṃ jñānaṃ vispaṣṭārthaṃ maheśvara |
svanodayaṃ paraṃ guhyaṃ munīnām api kiṃ punaḥ |
martyānāṃ svalpabuddhināṃ pūrvaṃm(!) uktaṃ tvayā vibho |
vistarāt tac ca saṃkṣepāt brūhi me parameśvara |
paṣapaṃcakavijñānaṃ svaravarṇṇagrahodayaṃ |
rāśigrahasvarūpaṃ ca balābalasamanvitaṃ |
rāśibhedaṃ graheṃdrāṇāṃ tadvaśena śubhāśubhaṃ | (fol. 1v1-2r2)
«Sub-Colophons:»
iti yuddhajayārṇṇave taṃtre pathapaṃcakasvarodayavidhāna[[o]] nāmaḥ(!) paṭalaḥ || (fol. 9v3-4)
iti yuddhajayārṇṇave taṃtre rāśigraha(ṣaṭpa)dārthapravibhāgo nāma dvitīyaḥ paṭalaḥ || (fol. 17v1)
iti yuddhajayārṇṇave taṃtre vividhapraśnakathanaṃ tṛtīyaḥ paṭalaḥ || (fol. 27r2)
iti yuddhajayārṇṇave taṃtre śatapadāṃśakasaptaśalākācakrabhede caturhaḥ paṭalaḥ || || (fol. 34v4)
++śītipadaṃ cakrayogo nāma paṃcamaḥ paṭalaḥ || || (fol. 44r4-44v1)
iti yuddhajayārṇṇave taṃtre jātakavidhāno nāma ṣaṣṭhaḥ paṭalaḥ || (fol. 51r2-3)
etc.
End
kālarātrī raudr(i)ṇī ca vibhramā trāsanī tathā
gohatyānyā mahāmāyā marīcī jīvahāriṇī |
śoṣaṇī varṣaṇī cānyā dahanī caiti(!) viśrutā |
caturviṃśatkramāhorā nāma tulyaphalapradāḥ |
raudrā caiva karālā ca mṛtyunmārī tathaiva ca |
va‥‥ +++parāya ca ||
dātavyaṃ naitad deveśi śāstraṃ paramadurlabhaṃ |
siddh⟪i⟫aḥ kuvalayākhyo yaṃ bhaktim oṃ vṛṣabhadhvaje |
+++ ‥rodayaṃ śastraṃ martyaloke vatāritaṃ | cha || (fol. 92v2-93r2)
Colophon
iti yuddhajayārṇṇave taṃtre prakīrṇṇādhikāro nāma daśamaḥ ⁅paṭalaḥ⁆ || || samāptam i⁅da⁆+++ laviracitam iti || || || iti śubham || || (fol. 93r2-3)
Microfilm Details
Reel No. D 33/5
Date of Filming 27-02-1976
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 10-08-2009