D 33-5 Yuddhajayārṇavatantra

Manuscript culture infobox

Filmed in: D 33/5
Title: Yuddhajayārṇavatantra
Dimensions: 30.2 x 4.9 cm x 94 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. D 33-5

Title Yuddhajayārṇavatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State complete

Size 30.2 x 4.9 cm

Binding Hole 1, left of the centre

Folios 93

Lines per Folio 4

Foliation figures in the left margins of the verso

Place of Deposite Kathmandu

Manuscript Features

The last folio is damaged.

Excerpts

Beginning

oṃ +++++dāya || cha ||

mohāṃdhakāramagnānāṃ janānāṃ jñāna+⁅smi⁆+ḥ |
kṛtam uddhara⁅ṇa⁆ ++++++++++

kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ |
gaṇasiddhisamākīrṇṇaṃ munisaṃghaniṣevitaṃ |

tadutsaṃga[[ga]]tā devī pārvatī pativallabhā |
anugrahārthaṃ lokānāṃ papraccha parameśvaraṃ | cha ||

devy uvāca ||

bhagavan dev⟪e⟫adeveśa śaśāṃkakṛtaśikhara |
brūhi me paramaṃ jñānaṃ vispaṣṭārthaṃ maheśvara |

svanodayaṃ paraṃ guhyaṃ munīnām api kiṃ punaḥ |
martyānāṃ svalpabuddhināṃ pūrvaṃm(!) uktaṃ tvayā vibho |

vistarāt tac ca saṃkṣepāt brūhi me parameśvara |
paṣapaṃcakavijñānaṃ svaravarṇṇagrahodayaṃ |

rāśigrahasvarūpaṃ ca balābalasamanvitaṃ |
rāśibhedaṃ graheṃdrāṇāṃ tadvaśena śubhāśubhaṃ | (fol. 1v1-2r2)


«Sub-Colophons:»

iti yuddhajayārṇṇave taṃtre pathapaṃcakasvarodayavidhāna[[o]] nāmaḥ(!) paṭalaḥ || (fol. 9v3-4)

iti yuddhajayārṇṇave taṃtre rāśigraha(ṣaṭpa)dārthapravibhāgo nāma dvitīyaḥ paṭalaḥ || (fol. 17v1)

iti yuddhajayārṇṇave taṃtre vividhapraśnakathanaṃ tṛtīyaḥ paṭalaḥ || (fol. 27r2)

iti yuddhajayārṇṇave taṃtre śatapadāṃśakasaptaśalākācakrabhede caturhaḥ paṭalaḥ || || (fol. 34v4)

++śītipadaṃ cakrayogo nāma paṃcamaḥ paṭalaḥ || || (fol. 44r4-44v1)

iti yuddhajayārṇṇave taṃtre jātakavidhāno nāma ṣaṣṭhaḥ paṭalaḥ || (fol. 51r2-3)

etc.


End

kālarātrī raudr(i)ṇī ca vibhramā trāsanī tathā

gohatyānyā mahāmāyā marīcī jīvahāriṇī |
śoṣaṇī varṣaṇī cānyā dahanī caiti(!) viśrutā |

caturviṃśatkramāhorā nāma tulyaphalapradāḥ |
raudrā caiva karālā ca mṛtyunmārī tathaiva ca |

va‥‥ +++parāya ca ||
dātavyaṃ naitad deveśi śāstraṃ paramadurlabhaṃ |

siddh⟪i⟫aḥ kuvalayākhyo yaṃ bhaktim oṃ vṛṣabhadhvaje |
+++ ‥rodayaṃ śastraṃ martyaloke vatāritaṃ | cha || (fol. 92v2-93r2)


Colophon

iti yuddhajayārṇṇave taṃtre prakīrṇṇādhikāro nāma daśamaḥ ⁅paṭalaḥ⁆ || || samāptam i⁅da⁆+++ laviracitam iti || || || iti śubham || || (fol. 93r2-3)

Microfilm Details

Reel No. D 33/5

Date of Filming 27-02-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-08-2009